Rig-Veda 9.086.06

SaṃhitāSāša-PāṭhaLabels    Parse
a.     ubhayátaḥ pávamānasya rašmáyo      ubhayátaḥ = pávamānasya rašmáyaḥ      M        ◡◡◡—   ◡◡——◡   —◡—   (12)
b.     dhruvásya satáḥ pári yanti ketávaḥ      dhruvásya satáḥ = pári yanti ketávaḥ      M        ◡—◡   ◡—   ◡◡   —◡   —◡—   (12)
c.     yádī pavítre ádhi mṛjyáte háriḥ      yádī-_+ pavítre-_ = ádhi mṛjyáte?_ háriḥ      M        ◡—   ◡—◡   ◡◡   —◡—   ◡—   (12)
d.     sáttā ní yónā kalášeṣu sīdati      sáttā ní yónā = kalášeṣu sīdati      M        ——   ◡   ——   ◡◡—◡   —◡◡   (12)

Labels:M: genre M  
Aufrecht: ubhayátaḥ pávamānasya rašmáyo dhruvásya satáḥ pári yanti ketávaḥ
yádī pavítre ádhi mṛjyáte háriḥ sáttā ní yónā kalášeṣu sīdati
Pada-Pāṭha: ubhayataḥ | pavamānasya | rašmayaḥ | dhruvasya | sataḥ | pari | yanti | ketavaḥ | yadi | pavitre | adhi | mṛjyate | hariḥ | sattā | ni | yonā | kalašeṣu | sīdati
Van Nooten & Holland (2nd ed.): [buggy OCR; check source]
Griffith: The beams of Pavamana, sent from earth and heaven, his ensigns who is ever steadfast, travel round.
When on the sieve the Golden-hued is cleansed, he rests within the vats as one who seats him in his place.
Geldner: Des Pavamana Strahlen, seine Banner wandeln auf beiden Seiten um, während er fest bleibt. Wenn der Falbe in der Seihe sauber gemacht wird, setzt sich der gern Sitzende an seinen Platz, in die Krüge. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search